B 20-21 Jyautiṣaratnamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/21
Title: Jyautiṣaratnamālā
Dimensions: 33.5 x 5.5 cm x 53 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/707
Remarks:
Reel No. B 20-21 Inventory No. 24912
Title Jyautiṣaratnamālā
Author Śrīpati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete; damaged
Size 33.5 x 5.5 cm
Binding Hole one in centre left
Folios 53
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/707
Manuscript Features
Damages on the margin of few folios.
Two exposures of fols. 5, 13, 21, 28 and 40
Excerpts
«Beginning: »
dāparesyur
evaṃ yugeṣu sakaleṣu tadīyanāthā
vahnyarkaśītaguviriṃcisivāḥ krameṇa ||
śiśirapūrvva/// rahaśubhradāmaraṃ(!)
bhavati dakṣiṇamanyadṛtutrayaṃ
nigadita | rajanī marutāṃ ca ⟪‥⟫ [[sā]] ||
gṛhapraveśatri(!)///
vivāhacūḍāvratabandhapūrvvaṃ |
somye(!)yane karma śubhaṃ vidheyaṃ
yad garhitaṃ tat khalu dakṣiṇena || (exp. 2:1–3)
«End: »
iti sulalitavṛttāṃ nirmmalāṃ ratnamālām
udaharad adhikārthāṃ śadguṇaṃ ratnakoṣāt |
nijagurupadabhaktaḥ śrīpatiḥ (sāsu) dīrghaṃ
caturagaṇakakaṇṭho rājatām ujjvalaśrīḥ ||
bhrātaradyatana vipranirmitaṃ
śāstram etad iti mā vṛthā tyaja |
āgamo yam ṛṣibhāṣibhāṣamānā<ref name="ftn1">unmetric</ref>
nāparaṃ kim api kīrttitaṃ mayā ||
suvṛttayā śrīpatinirmitānayā
kaṇṭha (exp. 59t2–5)
«Sub-colophon: »
iti vastraprakaraṇam aṣṭādaśamaṃ || || (exp. 57b4)
Microfilm Details
Reel No. B 20/21
Date of Filming 13-09-1970
Exposures 61
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 01-12-2009
Bibliography
<references/>