B 20-21 Jyautiṣaratnamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/21
Title: Jyautiṣaratnamālā
Dimensions: 33.5 x 5.5 cm x 53 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/707
Remarks:


Reel No. B 20-21 Inventory No. 24912

Title Jyautiṣaratnamālā

Author Śrīpati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete; damaged

Size 33.5 x 5.5 cm

Binding Hole one in centre left

Folios 53

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/707

Manuscript Features

Damages on the margin of few folios.

Two exposures of fols. 5, 13, 21, 28 and 40

Excerpts

«Beginning: »

dāparesyur

evaṃ yugeṣu sakaleṣu tadīyanāthā

vahnyarkaśītaguviriṃcisivāḥ krameṇa ||

śiśirapūrvva/// rahaśubhradāmaraṃ(!)

bhavati dakṣiṇamanyadṛtutrayaṃ

nigadita | rajanī marutāṃ ca ⟪‥⟫ [[sā]] ||

gṛhapraveśatri(!)///

vivāhacūḍāvratabandhapūrvvaṃ |

somye(!)yane karma śubhaṃ vidheyaṃ

yad garhitaṃ tat khalu dakṣiṇena || (exp. 2:1–3)

«End: »

iti sulalitavṛttāṃ nirmmalāṃ ratnamālām

udaharad adhikārthāṃ śadguṇaṃ ratnakoṣāt |

nijagurupadabhaktaḥ śrīpatiḥ (sāsu) dīrghaṃ

caturagaṇakakaṇṭho rājatām ujjvalaśrīḥ ||

bhrātaradyatana vipranirmitaṃ

śāstram etad iti mā vṛthā tyaja |

āgamo yam ṛṣibhāṣibhāṣamānā<ref name="ftn1">unmetric</ref>

nāparaṃ kim api kīrttitaṃ mayā ||

suvṛttayā śrīpatinirmitānayā

kaṇṭha (exp. 59t2–5)

«Sub-colophon: »

iti vastraprakaraṇam aṣṭādaśamaṃ || || (exp. 57b4)

Microfilm Details

Reel No. B 20/21

Date of Filming 13-09-1970

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 01-12-2009

Bibliography


<references/>